Artwork

内容由Mediacura Infoline提供。所有播客内容(包括剧集、图形和播客描述)均由 Mediacura Infoline 或其播客平台合作伙伴直接上传和提供。如果您认为有人在未经您许可的情况下使用您的受版权保护的作品,您可以按照此处概述的流程进行操作https://zh.player.fm/legal
Player FM -播客应用
使用Player FM应用程序离线!

राममन्दिरस्य अन्वेषणम्

4:08
 
分享
 

Manage episode 459733970 series 3606651
内容由Mediacura Infoline提供。所有播客内容(包括剧集、图形和播客描述)均由 Mediacura Infoline 或其播客平台合作伙伴直接上传和提供。如果您认为有人在未经您许可的情况下使用您的受版权保护的作品,您可以按照此处概述的流程进行操作https://zh.player.fm/legal

आक्रामकेण बाबरेण नाशितस्य राममन्दिरस्य कथा एषा । कश्चन प्रतापी सम्राट् विक्रमादित्यः कदाचित् रामजन्मभूमिम् अन्वेष्टुं सरयूनदीतटस्य समीपे स्थिते घोरे अरण्ये अन्वेषणं कारितवान् । किन्तु, न प्राप्तम् । विषादेन वृक्षस्य अधः उपविष्टवता राज्ञा प्रयागराजः दृष्टः । प्रयागराजस्य कथनानुगुणं यत्र क्षीरं स्रावन्ती धेनुः दृष्टा तत्र भूमेः खननेन एकं मन्दिरं दृष्टिगोचरतां गतम् । तत्रैव यत् भव्यं मन्दिरं निर्मापितवान् तदेव राममन्दिरत्वेन ख्यातं जातम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This is the story of the Ram Mandir, which was destroyed by Babar. Once, a mighty ruler, Vikramaditya, thoroughly searched the dense forest situated on the banks of the Sarayu River in order to find the birthplace of Lord Rama, but he could not find it. The saddened king, sitting under a tree, saw Prayagraj. According to the legend of Prayagraj, an excavation of the land was carried out at a spot where a cow was seen pouring milk, and a temple was discovered. Later, the king built a magnificent temple, which came to be known as the Ram Mandir.

  continue reading

74集单集

Artwork
icon分享
 
Manage episode 459733970 series 3606651
内容由Mediacura Infoline提供。所有播客内容(包括剧集、图形和播客描述)均由 Mediacura Infoline 或其播客平台合作伙伴直接上传和提供。如果您认为有人在未经您许可的情况下使用您的受版权保护的作品,您可以按照此处概述的流程进行操作https://zh.player.fm/legal

आक्रामकेण बाबरेण नाशितस्य राममन्दिरस्य कथा एषा । कश्चन प्रतापी सम्राट् विक्रमादित्यः कदाचित् रामजन्मभूमिम् अन्वेष्टुं सरयूनदीतटस्य समीपे स्थिते घोरे अरण्ये अन्वेषणं कारितवान् । किन्तु, न प्राप्तम् । विषादेन वृक्षस्य अधः उपविष्टवता राज्ञा प्रयागराजः दृष्टः । प्रयागराजस्य कथनानुगुणं यत्र क्षीरं स्रावन्ती धेनुः दृष्टा तत्र भूमेः खननेन एकं मन्दिरं दृष्टिगोचरतां गतम् । तत्रैव यत् भव्यं मन्दिरं निर्मापितवान् तदेव राममन्दिरत्वेन ख्यातं जातम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This is the story of the Ram Mandir, which was destroyed by Babar. Once, a mighty ruler, Vikramaditya, thoroughly searched the dense forest situated on the banks of the Sarayu River in order to find the birthplace of Lord Rama, but he could not find it. The saddened king, sitting under a tree, saw Prayagraj. According to the legend of Prayagraj, an excavation of the land was carried out at a spot where a cow was seen pouring milk, and a temple was discovered. Later, the king built a magnificent temple, which came to be known as the Ram Mandir.

  continue reading

74集单集

所有剧集

×
 
Loading …

欢迎使用Player FM

Player FM正在网上搜索高质量的播客,以便您现在享受。它是最好的播客应用程序,适用于安卓、iPhone和网络。注册以跨设备同步订阅。

 

快速参考指南

边探索边听这个节目
播放