Artwork

内容由Mediacura Infoline提供。所有播客内容(包括剧集、图形和播客描述)均由 Mediacura Infoline 或其播客平台合作伙伴直接上传和提供。如果您认为有人在未经您许可的情况下使用您的受版权保护的作品,您可以按照此处概述的流程进行操作https://zh.player.fm/legal
Player FM -播客应用
使用Player FM应用程序离线!

सङ्गात् सञ्जायते कामः

4:58
 
分享
 

Manage episode 459056911 series 3606651
内容由Mediacura Infoline提供。所有播客内容(包括剧集、图形和播客描述)均由 Mediacura Infoline 或其播客平台合作伙伴直接上传和提供。如果您认为有人在未经您许可的情况下使用您的受版权保护的作品,您可以按照此处概述的流程进行操作https://zh.player.fm/legal

सङ्गः अपि विनाशस्य कारणं भवितुम् अर्हति इति अनया कथया ज्ञायते । आसीत् एकस्मिन् वनप्रदेशे मानसोल्लासः नाम ऋषिः यः सत्यवचनः परमकारुणिकः च । तस्य आश्रमे पशवः सर्वे पारस्परिकं वैरभावं विस्मृत्य मोदेन क्रीडन्ति स्म । गच्छता कालेन तस्य आसुरीप्रवृत्तिः उद्भूता । कथं केनोपायेन च इन्द्रेण एतत् सम्पादितम् इति स्वारस्यकरीं कथां शृण्मः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
From this story, it is understood that attachment can also become a cause of destruction. There was a sage named Manasollasa in a certain forest area, who was truthful and extremely compassionate. In his ashrama, all the animals, forgetting their mutual enmity, played together joyfully. However, with time, his evil tendencies arose. Let us hear the story of how this was brought about, and how it was accomplished by Indra through some means, which led to his downfall.

  continue reading

89集单集

Artwork
icon分享
 
Manage episode 459056911 series 3606651
内容由Mediacura Infoline提供。所有播客内容(包括剧集、图形和播客描述)均由 Mediacura Infoline 或其播客平台合作伙伴直接上传和提供。如果您认为有人在未经您许可的情况下使用您的受版权保护的作品,您可以按照此处概述的流程进行操作https://zh.player.fm/legal

सङ्गः अपि विनाशस्य कारणं भवितुम् अर्हति इति अनया कथया ज्ञायते । आसीत् एकस्मिन् वनप्रदेशे मानसोल्लासः नाम ऋषिः यः सत्यवचनः परमकारुणिकः च । तस्य आश्रमे पशवः सर्वे पारस्परिकं वैरभावं विस्मृत्य मोदेन क्रीडन्ति स्म । गच्छता कालेन तस्य आसुरीप्रवृत्तिः उद्भूता । कथं केनोपायेन च इन्द्रेण एतत् सम्पादितम् इति स्वारस्यकरीं कथां शृण्मः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
From this story, it is understood that attachment can also become a cause of destruction. There was a sage named Manasollasa in a certain forest area, who was truthful and extremely compassionate. In his ashrama, all the animals, forgetting their mutual enmity, played together joyfully. However, with time, his evil tendencies arose. Let us hear the story of how this was brought about, and how it was accomplished by Indra through some means, which led to his downfall.

  continue reading

89集单集

所有剧集

×
 
Loading …

欢迎使用Player FM

Player FM正在网上搜索高质量的播客,以便您现在享受。它是最好的播客应用程序,适用于安卓、iPhone和网络。注册以跨设备同步订阅。

 

快速参考指南

边探索边听这个节目
播放